Original

यथा परेऽपि मे लोके न स्यादेवं महात्ययः ।दौर्भाग्यं ब्राह्मणश्रेष्ठास्तस्मात्तप्स्याम्यहं तपः ॥ १३ ॥

Segmented

यथा परे ऽपि मे लोके न स्याद् एवम् महा-अत्ययः दौर्भाग्यम् ब्राह्मण-श्रेष्ठाः तस्मात् तप्स्यामि अहम् तपः

Analysis

Word Lemma Parse
यथा यथा pos=i
परे पर pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
महा महत् pos=a,comp=y
अत्ययः अत्यय pos=n,g=m,c=1,n=s
दौर्भाग्यम् दौर्भाग्य pos=n,g=n,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=8,n=p
तस्मात् तस्मात् pos=i
तप्स्यामि तप् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s