Original

उषिता ह्यन्यथा बाल्ये पितुर्वेश्मनि तापसाः ।नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम ।तपस्तप्तुमभीप्सामि तापसैः परिपालिता ॥ १२ ॥

Segmented

उषिता हि अन्यथा बाल्ये पितुः वेश्मनि तापसाः न अहम् गमिष्ये भद्रम् वः तत्र यत्र पिता मम तपः तप्तुम् अभीप्सामि तापसैः परिपालिता

Analysis

Word Lemma Parse
उषिता वस् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अन्यथा अन्यथा pos=i
बाल्ये बाल्य pos=n,g=n,c=7,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
तापसाः तापस pos=n,g=m,c=1,n=p
pos=i
अहम् मद् pos=n,g=,c=1,n=s
गमिष्ये गम् pos=v,p=1,n=s,l=lrt
भद्रम् भद्र pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=4,n=p
तत्र तत्र pos=i
यत्र यत्र pos=i
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तप्तुम् तप् pos=vi
अभीप्सामि अभीप्स् pos=v,p=1,n=s,l=lat
तापसैः तापस pos=n,g=m,c=3,n=p
परिपालिता परिपालय् pos=va,g=f,c=1,n=s,f=part