Original

अम्बोवाच ।न शक्यं काशिनगरीं पुनर्गन्तुं पितुर्गृहान् ।अवज्ञाता भविष्यामि बान्धवानां न संशयः ॥ ११ ॥

Segmented

अम्बा उवाच न शक्यम् काशि-नगरीम् पुनः गन्तुम् पितुः गृहान् अवज्ञाता भविष्यामि बान्धवानाम् न संशयः

Analysis

Word Lemma Parse
अम्बा अम्बा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
काशि काशि pos=n,comp=y
नगरीम् नगरी pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
गन्तुम् गम् pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
गृहान् गृह pos=n,g=m,c=2,n=p
अवज्ञाता अवज्ञा pos=va,g=f,c=1,n=s,f=part
भविष्यामि भू pos=v,p=1,n=s,l=lrt
बान्धवानाम् बान्धव pos=n,g=m,c=6,n=p
pos=i
संशयः संशय pos=n,g=m,c=1,n=s