Original

भीष्म उवाच ।ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा ।तां कन्यां चिन्तयन्तो वै किं कार्यमिति धर्मिणः ॥ १ ॥

Segmented

भीष्म उवाच ततस् ते तापसाः सर्वे कार्यवन्तो अभवन् तदा ताम् कन्याम् चिन्तयन्तो वै किम् कार्यम् इति धर्मिणः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तापसाः तापस pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कार्यवन्तो कार्यवत् pos=a,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan
तदा तदा pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
चिन्तयन्तो चिन्तय् pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
किम् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
धर्मिणः धर्मिन् pos=a,g=m,c=1,n=p