Original

सा भीष्मे प्रतिकर्तव्यमहं पश्यामि सांप्रतम् ।तपसा वा युधा वापि दुःखहेतुः स मे मतः ।को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः ॥ ८ ॥

Segmented

सा भीष्मे प्रतिकर्तव्यम् अहम् पश्यामि सांप्रतम् तपसा वा युधा वा अपि दुःख-हेतुः स मे मतः को नु भीष्मम् युधा जेतुम् उत्सहेत महीपतिः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
भीष्मे भीष्म pos=n,g=m,c=7,n=s
प्रतिकर्तव्यम् प्रतिकृ pos=va,g=n,c=2,n=s,f=krtya
अहम् मद् pos=n,g=,c=1,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
सांप्रतम् सांप्रतम् pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
वा वा pos=i
युधा युध् pos=n,g=f,c=3,n=s
वा वा pos=i
अपि अपि pos=i
दुःख दुःख pos=n,comp=y
हेतुः हेतु pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
नु नु pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
युधा युध् pos=n,g=f,c=3,n=s
जेतुम् जि pos=vi
उत्सहेत उत्सह् pos=v,p=3,n=s,l=vidhilin
महीपतिः महीपति pos=n,g=m,c=1,n=s