Original

सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः ।अनयस्यास्य तु मुखं भीष्मः शांतनवो मम ॥ ७ ॥

Segmented

सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः अनयस्य अस्य तु मुखम् भीष्मः शांतनवो मम

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
भागधेयानि भागधेय pos=n,g=n,c=2,n=p
स्वानि स्व pos=a,g=n,c=2,n=p
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s
अनयस्य अनय pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तु तु pos=i
मुखम् मुख pos=n,g=n,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s