Original

धिङ्मां धिक्शाल्वराजानं धिग्धातारमथापि च ।येषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम् ॥ ६ ॥

Segmented

धिङ् माम् धिक् साल्व-राजानम् धिग् धातारम् अथ अपि च येषाम् दुर्नीत-भावेन प्राप्ता अस्मि आपदम् उत्तमाम्

Analysis

Word Lemma Parse
धिङ् धिक् pos=i
माम् मद् pos=n,g=,c=2,n=s
धिक् धिक् pos=i
साल्व शाल्व pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
धिग् धिक् pos=i
धातारम् धातृ pos=n,g=m,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
दुर्नीत दुर्नीत pos=a,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
आपदम् आपद् pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s