Original

धिग्भीष्मं धिक्च मे मन्दं पितरं मूढचेतसम् ।येनाहं वीर्यशुल्केन पण्यस्त्रीवत्प्रवेरिता ॥ ५ ॥

Segmented

धिग् भीष्मम् धिक् च मे मन्दम् पितरम् मूढ-चेतसम् येन अहम् वीर्य-शुल्केन पण्य-स्त्री-वत् प्रवेरिता

Analysis

Word Lemma Parse
धिग् धिक् pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
धिक् धिक् pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
मन्दम् मन्द pos=a,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
मूढ मुह् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
वीर्य वीर्य pos=n,comp=y
शुल्केन शुल्क pos=n,g=m,c=3,n=s
पण्य पण्य pos=n,comp=y
स्त्री स्त्री pos=n,comp=y
वत् वत् pos=i
प्रवेरिता प्रवेरित pos=a,g=f,c=1,n=s