Original

ममायं स्वकृतो दोषो याहं भीष्मरथात्तदा ।प्रवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरा ।तस्येयं फलनिर्वृत्तिर्यदापन्नास्मि मूढवत् ॥ ४ ॥

Segmented

मे अयम् स्व-कृतः दोषो या अहम् भीष्म-रथात् तदा प्रवृत्ते वैशसे युद्धे साल्व-अर्थम् न अपतम् पुरा तस्य इयम् फल-निर्वृत्तिः यद् आपन्ना अस्मि मूढ-वत्

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
दोषो दोष pos=n,g=m,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
भीष्म भीष्म pos=n,comp=y
रथात् रथ pos=n,g=m,c=5,n=s
तदा तदा pos=i
प्रवृत्ते प्रवृत् pos=va,g=n,c=7,n=s,f=part
वैशसे वैशस pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
साल्व शाल्व pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
अपतम् पत् pos=v,p=1,n=s,l=lan
पुरा पुरा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
फल फल pos=n,comp=y
निर्वृत्तिः निर्वृत्ति pos=n,g=f,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
आपन्ना आपद् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
मूढ मुह् pos=va,comp=y,f=part
वत् वत् pos=i