Original

किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम् ।आहोस्वित्पितरं मूढं यो मेऽकार्षीत्स्वयंवरम् ॥ ३ ॥

Segmented

किम् नु गर्हामि अथ आत्मानम् अथ भीष्मम् दुरासदम् आहोस्वित् पितरम् मूढम् यो मे ऽकार्षीत् स्वयंवरम्

Analysis

Word Lemma Parse
किम् किम् pos=i
नु नु pos=i
गर्हामि गर्ह् pos=v,p=1,n=s,l=lat
अथ अथ pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अथ अथ pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
आहोस्वित् आहोस्वित् pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
मूढम् मुह् pos=va,g=m,c=2,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽकार्षीत् कृ pos=v,p=3,n=s,l=lun
स्वयंवरम् स्वयंवर pos=n,g=m,c=2,n=s