Original

न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम् ।अनुज्ञातास्मि भीष्मेण शाल्वमुद्दिश्य कारणम् ॥ २ ॥

Segmented

न च शक्यम् पुनः गन्तुम् मया वारणसाह्वयम् अनुज्ञाता अस्मि भीष्मेण शाल्वम् उद्दिश्य कारणम्

Analysis

Word Lemma Parse
pos=i
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
पुनः पुनर् pos=i
गन्तुम् गम् pos=vi
मया मद् pos=n,g=,c=3,n=s
वारणसाह्वयम् वारणसाह्वय pos=n,g=n,c=2,n=s
अनुज्ञाता अनुज्ञा pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
कारणम् कारण pos=n,g=n,c=2,n=s