Original

स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः ।सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह ॥ १८ ॥

Segmented

स ताम् आश्वासयत् कन्याम् दृष्टान्त-आगम-हेतुभिः सान्त्वयामास कार्यम् च प्रतिजज्ञे द्विजैः सह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आश्वासयत् आश्वासय् pos=v,p=3,n=s,l=lan
कन्याम् कन्या pos=n,g=f,c=2,n=s
दृष्टान्त दृष्टान्त pos=n,comp=y
आगम आगम pos=n,comp=y
हेतुभिः हेतु pos=n,g=m,c=3,n=p
सान्त्वयामास सान्त्वय् pos=v,p=3,n=s,l=lit
कार्यम् कार्य pos=n,g=n,c=2,n=s
pos=i
प्रतिजज्ञे प्रतिज्ञा pos=v,p=3,n=s,l=lit
द्विजैः द्विज pos=n,g=m,c=3,n=p
सह सह pos=i