Original

नोत्सहेयं पुनर्गन्तुं स्वजनं प्रति तापसाः ।प्रत्याख्याता निरानन्दा शाल्वेन च निराकृता ॥ १६ ॥

Segmented

न उत्सहेयम् पुनः गन्तुम् स्व-जनम् प्रति तापसाः प्रत्याख्याता निरानन्दा शाल्वेन च निराकृता

Analysis

Word Lemma Parse
pos=i
उत्सहेयम् उत्सह् pos=v,p=1,n=s,l=vidhilin
पुनः पुनर् pos=i
गन्तुम् गम् pos=vi
स्व स्व pos=a,comp=y
जनम् जन pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
तापसाः तापस pos=n,g=m,c=8,n=p
प्रत्याख्याता प्रत्याख्या pos=va,g=f,c=1,n=s,f=part
निरानन्दा निरानन्द pos=a,g=f,c=1,n=s
शाल्वेन शाल्व pos=n,g=m,c=3,n=s
pos=i
निराकृता निराकृ pos=va,g=f,c=1,n=s,f=part