Original

सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः ।प्रव्राजितुमिहेच्छामि तपस्तप्स्यामि दुश्चरम् ॥ १४ ॥

Segmented

सा तु एनम् अब्रवीद् राजन् क्रियताम् मद्-अनुग्रहः प्रव्राजितुम् इह इच्छामि तपः तप्स्यामि दुश्चरम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
मद् मद् pos=n,comp=y
अनुग्रहः अनुग्रह pos=n,g=m,c=1,n=s
प्रव्राजितुम् प्रव्रज् pos=vi
इह इह pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
तपः तपस् pos=n,g=n,c=2,n=s
तप्स्यामि तप् pos=v,p=1,n=s,l=lrt
दुश्चरम् दुश्चर pos=a,g=n,c=2,n=s