Original

आर्तां तामाह स मुनिः शैखावत्यो महातपाः ।निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम् ॥ १२ ॥

Segmented

आर्ताम् ताम् आह स मुनिः शैखावत्यो महा-तपाः निःश्वसन्तीम् सतीम् बालाम् दुःख-शोक-परायणाम्

Analysis

Word Lemma Parse
आर्ताम् आर्त pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
शैखावत्यो शैखावत्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
निःश्वसन्तीम् निःश्वस् pos=va,g=f,c=2,n=s,f=part
सतीम् अस् pos=va,g=f,c=2,n=s,f=part
बालाम् बाला pos=n,g=f,c=2,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
परायणाम् परायण pos=n,g=f,c=2,n=s