Original

ततस्तत्र महानासीद्ब्राह्मणः संशितव्रतः ।शैखावत्यस्तपोवृद्धः शास्त्रे चारण्यके गुरुः ॥ ११ ॥

Segmented

ततस् तत्र महान् आसीद् ब्राह्मणः संशित-व्रतः शैखावत्यः तपः-वृद्धः शास्त्रे च आरण्यके गुरुः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत्र तत्र pos=i
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
शैखावत्यः शैखावत्य pos=n,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
pos=i
आरण्यके आरण्यक pos=n,g=n,c=7,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s