Original

आचख्यौ च यथा वृत्तं सर्वमात्मनि भारत ।विस्तरेण महाबाहो निखिलेन शुचिस्मिता ।हरणं च विसर्गं च शाल्वेन च विसर्जनम् ॥ १० ॥

Segmented

आचख्यौ च यथा वृत्तम् सर्वम् आत्मनि भारत विस्तरेण महा-बाहो निखिलेन शुचि-स्मिता हरणम् च विसर्गम् च शाल्वेन च विसर्जनम्

Analysis

Word Lemma Parse
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
pos=i
यथा यथा pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
निखिलेन निखिलेन pos=i
शुचि शुचि pos=a,comp=y
स्मिता स्मित pos=n,g=f,c=1,n=s
हरणम् हरण pos=n,g=n,c=2,n=s
pos=i
विसर्गम् विसर्ग pos=n,g=m,c=2,n=s
pos=i
शाल्वेन शाल्व pos=n,g=m,c=3,n=s
pos=i
विसर्जनम् विसर्जन pos=n,g=n,c=2,n=s