Original

भीष्म उवाच ।सा निष्क्रमन्ती नगराच्चिन्तयामास भारत ।पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया ।बान्धवैर्विप्रहीनास्मि शाल्वेन च निराकृता ॥ १ ॥

Segmented

भीष्म उवाच सा निष्क्रमन्ती नगरात् चिन्तयामास भारत पृथिव्याम् न अस्ति युवतिः विषम-स्थतरा मया बान्धवैः विप्रहीना अस्मि शाल्वेन च निराकृता

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
निष्क्रमन्ती निष्क्रम् pos=va,g=f,c=1,n=s,f=part
नगरात् नगर pos=n,g=n,c=5,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
युवतिः युवति pos=n,g=f,c=1,n=s
विषम विषम pos=a,comp=y
स्थतरा स्थतर pos=a,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
बान्धवैः बान्धव pos=n,g=m,c=3,n=p
विप्रहीना विप्रहा pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
शाल्वेन शाल्व pos=n,g=m,c=3,n=s
pos=i
निराकृता निराकृ pos=va,g=f,c=1,n=s,f=part