Original

कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत् ।नारीं विदितविज्ञानः परेषां धर्ममादिशन् ।यथेष्टं गम्यतां भद्रे मा ते कालोऽत्यगादयम् ॥ ७ ॥

Segmented

कथम् अस्मद्विधो राजा परपूर्वाम् प्रवेशयेत् नारीम् विदित-विज्ञानः परेषाम् धर्मम् आदिशन् यथेष्टम् गम्यताम् भद्रे मा ते कालो ऽत्यगाद् अयम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
अस्मद्विधो अस्मद्विध pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
परपूर्वाम् परपूर्वा pos=n,g=f,c=2,n=s
प्रवेशयेत् प्रवेशय् pos=v,p=3,n=s,l=vidhilin
नारीम् नारी pos=n,g=f,c=2,n=s
विदित विद् pos=va,comp=y,f=part
विज्ञानः विज्ञान pos=n,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
आदिशन् आदिश् pos=va,g=m,c=1,n=s,f=part
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
भद्रे भद्र pos=a,g=f,c=8,n=s
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽत्यगाद् अतिगा pos=v,p=3,n=s,l=lun
अयम् इदम् pos=n,g=m,c=1,n=s