Original

त्वं हि निर्जित्य भीष्मेण नीता प्रीतिमती तदा ।परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन् ।नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि ॥ ६ ॥

Segmented

त्वम् हि निर्जित्य भीष्मेण नीता प्रीतिमती तदा परामृश्य महा-युद्धे निर्जित्य पृथिवीपतीन् न अहम् त्वे अन्यपूर्वायाम् भार्या-अर्थी वरवर्णिनि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
निर्जित्य निर्जि pos=vi
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
नीता नी pos=va,g=f,c=1,n=s,f=part
प्रीतिमती प्रीतिमत् pos=a,g=f,c=1,n=s
तदा तदा pos=i
परामृश्य परामृश् pos=vi
महा महत् pos=a,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
निर्जित्य निर्जि pos=vi
पृथिवीपतीन् पृथिवीपति pos=n,g=m,c=2,n=p
pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
अन्यपूर्वायाम् अन्यपूर्वा pos=n,g=f,c=7,n=s
भार्या भार्या pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s