Original

गच्छ भद्रे पुनस्तत्र सकाशं भारतस्य वै ।नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै ॥ ५ ॥

Segmented

गच्छ भद्रे पुनः तत्र सकाशम् भारतस्य वै न अहम् इच्छामि भीष्मेण गृहीताम् त्वाम् प्रसह्य वै

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
भद्रे भद्र pos=a,g=f,c=8,n=s
पुनः पुनर् pos=i
तत्र तत्र pos=i
सकाशम् सकाश pos=n,g=m,c=2,n=s
भारतस्य भारत pos=n,g=m,c=6,n=s
वै वै pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
गृहीताम् ग्रह् pos=va,g=f,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रसह्य प्रसह् pos=vi
वै वै pos=i