Original

तामब्रवीच्छाल्वपतिः स्मयन्निव विशां पते ।त्वयान्यपूर्वया नाहं भार्यार्थी वरवर्णिनि ॥ ४ ॥

Segmented

ताम् अब्रवीत् साल्व-पतिः स्मयन्न् इव विशाम् पते त्वया अन्यपूर्वया न अहम् भार्या-अर्थी वरवर्णिनि

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
साल्व शाल्व pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अन्यपूर्वया अन्यपूर्वा pos=n,g=f,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
भार्या भार्या pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s