Original

सा तमासाद्य राजानं शाल्वं वचनमब्रवीत् ।आगताहं महाबाहो त्वामुद्दिश्य महाद्युते ॥ ३ ॥

Segmented

सा तम् आसाद्य राजानम् शाल्वम् वचनम् अब्रवीत् आगता अहम् महा-बाहो त्वाम् उद्दिश्य महा-द्युति

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
आगता आगम् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s