Original

एवमुक्ता तु सा तेन शाल्वेनादीर्घदर्शिना ।निश्चक्राम पुराद्दीना रुदती कुररी यथा ॥ २३ ॥

Segmented

एवम् उक्ता तु सा तेन शाल्वेन अदीर्घ-दर्शिना निश्चक्राम पुराद् दीना रुदती कुररी यथा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
शाल्वेन शाल्व pos=n,g=m,c=3,n=s
अदीर्घ अदीर्घ pos=a,comp=y
दर्शिना दर्शिन् pos=a,g=m,c=3,n=s
निश्चक्राम निष्क्रम् pos=v,p=3,n=s,l=lit
पुराद् पुर pos=n,g=n,c=5,n=s
दीना दीन pos=a,g=f,c=1,n=s
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
कुररी कुररी pos=n,g=f,c=1,n=s
यथा यथा pos=i