Original

गच्छ गच्छेति तां शाल्वः पुनः पुनरभाषत ।बिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः ॥ २२ ॥

Segmented

गच्छ गच्छ इति ताम् शाल्वः पुनः पुनः अभाषत बिभेमि भीष्मात् सुश्रोणि त्वम् च भीष्म-परिग्रहः

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
गच्छ गम् pos=v,p=2,n=s,l=lot
इति इति pos=i
ताम् तद् pos=n,g=f,c=2,n=s
शाल्वः शाल्व pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अभाषत भाष् pos=v,p=3,n=s,l=lan
बिभेमि भी pos=v,p=1,n=s,l=lat
भीष्मात् भीष्म pos=n,g=m,c=5,n=s
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
भीष्म भीष्म pos=n,comp=y
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s