Original

एवं संभाषमाणां तु नृशंसः शाल्वराट्तदा ।पर्यत्यजत कौरव्य करुणं परिदेवतीम् ॥ २१ ॥

Segmented

एवम् सम्भाषमाणाम् तु नृशंसः साल्व-राज् तदा पर्यत्यजत कौरव्य करुणम् परिदेवतीम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सम्भाषमाणाम् सम्भाष् pos=va,g=f,c=2,n=s,f=part
तु तु pos=i
नृशंसः नृशंस pos=a,g=m,c=1,n=s
साल्व शाल्व pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
तदा तदा pos=i
पर्यत्यजत परित्यज् pos=v,p=3,n=s,l=lan
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
करुणम् करुण pos=a,g=n,c=2,n=s
परिदेवतीम् परिदीव् pos=va,g=f,c=2,n=s,f=part