Original

त्वया त्यक्ता गमिष्यामि यत्र यत्र विशां पते ।तत्र मे सन्तु गतयः सन्तः सत्यं यथाब्रुवम् ॥ २० ॥

Segmented

त्वया त्यक्ता गमिष्यामि यत्र यत्र विशाम् पते तत्र मे सन्तु गतयः सन्तः सत्यम् यथा अब्रुवम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
त्यक्ता त्यज् pos=va,g=f,c=1,n=s,f=part
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
यत्र यत्र pos=i
यत्र यत्र pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
सन्तु अस् pos=v,p=3,n=p,l=lot
गतयः गति pos=n,g=f,c=1,n=p
सन्तः सत् pos=a,g=m,c=1,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
यथा यथा pos=i
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan