Original

अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम् ।वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा ।अतीत्य च तमध्वानमाससाद नराधिपम् ॥ २ ॥

Segmented

अनुज्ञाता ययौ सा तु कन्या साल्व-पत्युः पुरम् वृद्धैः द्विजातिभिः गुप्ता धात्र्या च अनुगता तदा अतीत्य च तम् अध्वानम् आससाद नराधिपम्

Analysis

Word Lemma Parse
अनुज्ञाता अनुज्ञा pos=va,g=f,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
साल्व शाल्व pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
वृद्धैः वृद्ध pos=a,g=m,c=3,n=p
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p
गुप्ता गुप् pos=va,g=f,c=1,n=s,f=part
धात्र्या धात्री pos=n,g=f,c=3,n=s
pos=i
अनुगता अनुगम् pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
अतीत्य अती pos=vi
pos=i
तम् तद् pos=n,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
नराधिपम् नराधिप pos=n,g=m,c=2,n=s