Original

ततः सा मन्युनाविष्टा ज्येष्ठा काशिपतेः सुता ।अब्रवीत्साश्रुनयना बाष्पविह्वलया गिरा ॥ १९ ॥

Segmented

ततः सा मन्युना आविष्टा ज्येष्ठा काशि-पत्युः सुता अब्रवीत् स अश्रु-नयना बाष्प-विह्वलया गिरा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
मन्युना मन्यु pos=n,g=m,c=3,n=s
आविष्टा आविश् pos=va,g=f,c=1,n=s,f=part
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
काशि काशि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
अश्रु अश्रु pos=n,comp=y
नयना नयन pos=n,g=f,c=1,n=s
बाष्प बाष्प pos=n,comp=y
विह्वलया विह्वल pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s