Original

एवं बहुविधैर्वाक्यैर्याच्यमानस्तयानघ ।नाश्रद्दधच्छाल्वपतिः कन्याया भरतर्षभ ॥ १८ ॥

Segmented

एवम् बहुविधैः वाक्यैः याच् तया अनघ न अश्रद्दधत् साल्व-पतिः कन्याया भरत-ऋषभ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधैः बहुविध pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
याच् याच् pos=va,g=m,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
pos=i
अश्रद्दधत् श्रद्धा pos=v,p=3,n=s,l=lan
साल्व शाल्व pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
कन्याया कन्या pos=n,g=f,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s