Original

तामेवं भाषमाणां तु शाल्वः काशिपतेः सुताम् ।अत्यजद्भरतश्रेष्ठ त्वचं जीर्णामिवोरगः ॥ १७ ॥

Segmented

ताम् एवम् भाषमाणाम् तु शाल्वः काशि-पत्युः सुताम् अत्यजद् भरत-श्रेष्ठ त्वचम् जीर्णाम् इव उरगः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
एवम् एवम् pos=i
भाषमाणाम् भाष् pos=va,g=f,c=2,n=s,f=part
तु तु pos=i
शाल्वः शाल्व pos=n,g=m,c=1,n=s
काशि काशि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
अत्यजद् त्यज् pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
त्वचम् त्वच् pos=n,g=f,c=2,n=s
जीर्णाम् जृ pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
उरगः उरग pos=n,g=m,c=1,n=s