Original

न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता ।सत्यं ब्रवीमि शाल्वैतत्सत्येनात्मानमालभे ॥ १५ ॥

Segmented

न च अन्यपूर्वा राज-इन्द्र त्वाम् अहम् समुपस्थिता सत्यम् ब्रवीमि शाल्वैः एतत् सत्येन आत्मानम् आलभे

Analysis

Word Lemma Parse
pos=i
pos=i
अन्यपूर्वा अन्यपूर्वा pos=n,g=f,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
समुपस्थिता समुपस्था pos=va,g=f,c=1,n=s,f=part
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
शाल्वैः शाल्व pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आलभे आलभ् pos=v,p=1,n=s,l=lat