Original

यथा शाल्वपते नान्यं नरं ध्यामि कथंचन ।त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे ॥ १४ ॥

Segmented

यथा साल्व-पते न अन्यम् नरम् ध्यामि कथंचन त्वाम् ऋते पुरुष-व्याघ्र तथा मूर्धानम् आलभे

Analysis

Word Lemma Parse
यथा यथा pos=i
साल्व शाल्व pos=n,comp=y
पते पति pos=n,g=m,c=8,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
नरम् नर pos=n,g=m,c=2,n=s
ध्यामि ध्या pos=v,p=1,n=s,l=lat
कथंचन कथंचन pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
तथा तथा pos=i
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
आलभे आलभ् pos=v,p=1,n=s,l=lat