Original

न स भीष्मो महाबाहुर्मामिच्छति विशां पते ।भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया ॥ १२ ॥

Segmented

न स भीष्मो महा-बाहुः माम् इच्छति विशाम् पते भ्रातृ-हेतोः समारम्भो भीष्मस्य इति श्रुतम् मया

Analysis

Word Lemma Parse
pos=i
तद् pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
भ्रातृ भ्रातृ pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
समारम्भो समारम्भ pos=n,g=m,c=1,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
इति इति pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s