Original

साहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम् ।अनुज्ञाता च तेनैव तवैव गृहमागता ॥ ११ ॥

Segmented

सा अहम् आमन्त्र्य गाङ्गेयम् समरेषु अनिवर्तिनम् अनुज्ञाता च तेन एव ते एव गृहम् आगता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
आमन्त्र्य आमन्त्रय् pos=vi
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
समरेषु समर pos=n,g=m,c=7,n=p
अनिवर्तिनम् अनिवर्तिन् pos=a,g=m,c=2,n=s
अनुज्ञाता अनुज्ञा pos=va,g=f,c=1,n=s,f=part
pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
एव एव pos=i
गृहम् गृह pos=n,g=n,c=2,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part