Original

एतद्बुद्ध्या विनिश्चित्य मनसा भरतर्षभ ।यत्क्षमं ते महाबाहो तदिहारब्धुमर्हसि ॥ ८ ॥

Segmented

एतद् बुद्ध्या विनिश्चित्य मनसा भरत-ऋषभ यत् क्षमम् ते महा-बाहो तद् इह आरभे अर्हसि

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
विनिश्चित्य विनिश्चि pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
इह इह pos=i
आरभे आरभ् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat