Original

कथं मामन्यकामां त्वं राजञ्शास्त्रमधीत्य वै ।वासयेथा गृहे भीष्म कौरवः सन्विशेषतः ॥ ७ ॥

Segmented

कथम् माम् अन्य-कामाम् त्वम् राजञ् शास्त्रम् अधीत्य वै वासयेथा गृहे भीष्म कौरवः सन् विशेषतः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
माम् मद् pos=n,g=,c=2,n=s
अन्य अन्य pos=n,comp=y
कामाम् काम pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
अधीत्य अधी pos=vi
वै वै pos=i
वासयेथा वासय् pos=v,p=2,n=s,l=vidhilin
गृहे गृह pos=n,g=n,c=7,n=s
भीष्म भीष्म pos=n,g=m,c=8,n=s
कौरवः कौरव pos=n,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
विशेषतः विशेषतः pos=i