Original

मया शाल्वपतिः पूर्वं मनसाभिवृतो वरः ।तेन चास्मि वृता पूर्वं रहस्यविदिते पितुः ॥ ६ ॥

Segmented

मया साल्व-पतिः पूर्वम् मनसा अभिवृतः वरः तेन च अस्मि वृता पूर्वम् रहस्य-विदिते पितुः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
साल्व शाल्व pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
मनसा मनस् pos=n,g=n,c=3,n=s
अभिवृतः अभिवृ pos=va,g=m,c=1,n=s,f=part
वरः वर pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
वृता वृ pos=va,g=f,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
रहस्य रहस्य pos=a,comp=y
विदिते विदित pos=n,g=n,c=7,n=s
पितुः पितृ pos=n,g=m,c=6,n=s