Original

भीष्म त्वमसि धर्मज्ञः सर्वशास्त्रविशारदः ।श्रुत्वा च धर्म्यं वचनं मह्यं कर्तुमिहार्हसि ॥ ५ ॥

Segmented

भीष्म त्वम् असि धर्म-ज्ञः सर्व-शास्त्र-विशारदः श्रुत्वा च धर्म्यम् वचनम् मह्यम् कर्तुम् इह अर्हसि

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
pos=i
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
कर्तुम् कृ pos=vi
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat