Original

सत्यवत्यास्त्वनुमते विवाहे समुपस्थिते ।उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेः सुता ॥ ४ ॥

Segmented

सत्यवत्याः तु अनुमते विवाहे समुपस्थिते उवाच वाक्यम् स व्रीडा ज्येष्ठा काशि-पत्युः सुता

Analysis

Word Lemma Parse
सत्यवत्याः सत्यवती pos=n,g=f,c=6,n=s
तु तु pos=i
अनुमते अनुमत pos=n,g=n,c=7,n=s
विवाहे विवाह pos=n,g=m,c=7,n=s
समुपस्थिते समुपस्था pos=va,g=m,c=7,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
व्रीडा व्रीडा pos=n,g=f,c=1,n=s
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
काशि काशि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s