Original

इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान् ।विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः ॥ २ ॥

Segmented

इमाः काशि-पत्युः कन्या मया निर्जित्य पार्थिवान् विचित्रवीर्यस्य कृते वीर्य-शुल्क उपार्जिताः

Analysis

Word Lemma Parse
इमाः इदम् pos=n,g=f,c=1,n=p
काशि काशि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
निर्जित्य निर्जि pos=vi
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
विचित्रवीर्यस्य विचित्रवीर्य pos=n,g=m,c=6,n=s
कृते कृते pos=i
वीर्य वीर्य pos=n,comp=y
शुल्क शुल्क pos=n,g=f,c=1,n=p
उपार्जिताः उपार्जय् pos=va,g=f,c=1,n=p,f=part