Original

तथाश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे ।रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा ।अम्बा चैवाम्बिका चैव तथैवाम्बालिकापरा ॥ ९ ॥

Segmented

तथा अश्रौषम् महा-बाहो तिस्रः कन्याः स्वयंवरे रूपेण अप्रतिमाः सर्वाः काशि-राज-सुताः तदा अम्बा च एव अम्बिका च एव तथा एव अम्बालिका अपरा

Analysis

Word Lemma Parse
तथा तथा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
तिस्रः त्रि pos=n,g=f,c=2,n=p
कन्याः कन्या pos=n,g=f,c=2,n=p
स्वयंवरे स्वयंवर pos=n,g=m,c=7,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमाः अप्रतिम pos=a,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
काशि काशि pos=n,comp=y
राज राजन् pos=n,comp=y
सुताः सुता pos=n,g=f,c=2,n=p
तदा तदा pos=i
अम्बा अम्बा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
अम्बिका अम्बिका pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
अम्बालिका अम्बालिका pos=n,g=f,c=1,n=s
अपरा अपर pos=n,g=f,c=1,n=s