Original

तस्य दारक्रियां तात चिकीर्षुरहमप्युत ।अनुरूपादिव कुलादिति चिन्त्य मनो दधे ॥ ८ ॥

Segmented

तस्य दारक्रियाम् तात चिकीर्षुः अहम् अपि उत अनुरूपाद् इव कुलाद् इति चिन्त्य मनो दधे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दारक्रियाम् दारक्रिया pos=n,g=f,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
चिकीर्षुः चिकीर्षु pos=a,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
उत उत pos=i
अनुरूपाद् अनुरूप pos=a,g=n,c=5,n=s
इव इव pos=i
कुलाद् कुल pos=n,g=n,c=5,n=s
इति इति pos=i
चिन्त्य चिन्तय् pos=vi
मनो मनस् pos=n,g=n,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit