Original

मयाभिषिक्तो राजेन्द्र यवीयानपि धर्मतः ।विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत ॥ ७ ॥

Segmented

मया अभिषिक्तः राज-इन्द्र यवीयान् अपि धर्मतः विचित्रवीर्यो धर्म-आत्मा माम् एव समुदैक्षत

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
अभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
अपि अपि pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s
विचित्रवीर्यो विचित्रवीर्य pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
समुदैक्षत समुदीक्ष् pos=v,p=3,n=s,l=lan