Original

ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन् ।चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यषेचयम् ॥ ५ ॥

Segmented

ततो ऽहम् भरत-श्रेष्ठ प्रतिज्ञाम् परिपालयन् चित्राङ्गदम् भ्रातरम् वै महाराज्ये ऽभ्यषेचयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
परिपालयन् परिपालय् pos=va,g=m,c=1,n=s,f=part
चित्राङ्गदम् चित्राङ्गद pos=n,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
वै वै pos=i
महाराज्ये महाराज्य pos=n,g=n,c=7,n=s
ऽभ्यषेचयम् अभिषेचय् pos=v,p=1,n=s,l=lan