Original

महाराजो मम पिता शंतनुर्भरतर्षभः ।दिष्टान्तं प्राप धर्मात्मा समये पुरुषर्षभ ॥ ४ ॥

Segmented

महा-राजः मम पिता शंतनुः भरत-ऋषभः दिष्टान्तम् प्राप धर्म-आत्मा समये पुरुष-ऋषभ

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
शंतनुः शंतनु pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
दिष्टान्तम् दिष्टान्त pos=n,g=m,c=2,n=s
प्राप प्राप् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
समये समय pos=n,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s