Original

भीष्म उवाच ।शृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः ।यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम् ॥ ३ ॥

Segmented

भीष्म उवाच शृणु दुर्योधन कथाम् सह एभिः वसुधाधिपैः यद्-अर्थम् युधि सम्प्रेक्ष्य न अहम् हन्याम् शिखण्डिनम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
सह सह pos=i
एभिः इदम् pos=n,g=m,c=3,n=p
वसुधाधिपैः वसुधाधिप pos=n,g=m,c=3,n=p
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
pos=i
अहम् मद् pos=n,g=,c=1,n=s
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s