Original

अतोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत ।तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम् ॥ २२ ॥

Segmented

अतो ऽहम् ताः च कन्या वै भ्रातुः अर्थाय भारत तत् च कर्म महा-बाहो सत्यवत्यै न्यवेदयम्

Analysis

Word Lemma Parse
अतो अतस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
ताः तद् pos=n,g=f,c=2,n=p
pos=i
कन्या कन्या pos=n,g=f,c=2,n=p
वै वै pos=i
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
अर्थाय अर्थ pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सत्यवत्यै सत्यवती pos=n,g=f,c=4,n=s
न्यवेदयम् निवेदय् pos=v,p=1,n=s,l=lan