Original

ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम ।अथाहं हास्तिनपुरमायां जित्वा महीक्षितः ॥ २१ ॥

Segmented

ते निवृत्ताः च भग्नाः च दृष्ट्वा तल् लाघवम् मम अथ अहम् हास्तिनपुरम् आयाम् जित्वा महीक्षितः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
निवृत्ताः निवृत् pos=va,g=m,c=1,n=p,f=part
pos=i
भग्नाः भञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
दृष्ट्वा दृश् pos=vi
तल् तद् pos=n,g=n,c=2,n=s
लाघवम् लाघव pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
अथ अथ pos=i
अहम् मद् pos=n,g=,c=1,n=s
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
आयाम् आया pos=v,p=1,n=s,l=lan
जित्वा जि pos=vi
महीक्षितः महीक्षित् pos=n,g=m,c=2,n=p