Original

हयांश्चैषां गजांश्चैव सारथींश्चाप्यहं रणे ।अपातयं शरैर्दीप्तैः प्रहसन्पुरुषर्षभ ॥ २० ॥

Segmented

हयान् च एषाम् गजान् च एव सारथि च अपि अहम् रणे अपातयम् शरैः दीप्तैः प्रहसन् पुरुष-ऋषभ

Analysis

Word Lemma Parse
हयान् हय pos=n,g=m,c=2,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
गजान् गज pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सारथि सारथि pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
अपातयम् पातय् pos=v,p=1,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p
दीप्तैः दीप् pos=va,g=m,c=3,n=p,f=part
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s